Declension table of ?hālāsyakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativehālāsyakhaṇḍaḥ hālāsyakhaṇḍau hālāsyakhaṇḍāḥ
Vocativehālāsyakhaṇḍa hālāsyakhaṇḍau hālāsyakhaṇḍāḥ
Accusativehālāsyakhaṇḍam hālāsyakhaṇḍau hālāsyakhaṇḍān
Instrumentalhālāsyakhaṇḍena hālāsyakhaṇḍābhyām hālāsyakhaṇḍaiḥ hālāsyakhaṇḍebhiḥ
Dativehālāsyakhaṇḍāya hālāsyakhaṇḍābhyām hālāsyakhaṇḍebhyaḥ
Ablativehālāsyakhaṇḍāt hālāsyakhaṇḍābhyām hālāsyakhaṇḍebhyaḥ
Genitivehālāsyakhaṇḍasya hālāsyakhaṇḍayoḥ hālāsyakhaṇḍānām
Locativehālāsyakhaṇḍe hālāsyakhaṇḍayoḥ hālāsyakhaṇḍeṣu

Compound hālāsyakhaṇḍa -

Adverb -hālāsyakhaṇḍam -hālāsyakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria