Declension table of ?hālāsyāṣṭaka

Deva

NeuterSingularDualPlural
Nominativehālāsyāṣṭakam hālāsyāṣṭake hālāsyāṣṭakāni
Vocativehālāsyāṣṭaka hālāsyāṣṭake hālāsyāṣṭakāni
Accusativehālāsyāṣṭakam hālāsyāṣṭake hālāsyāṣṭakāni
Instrumentalhālāsyāṣṭakena hālāsyāṣṭakābhyām hālāsyāṣṭakaiḥ
Dativehālāsyāṣṭakāya hālāsyāṣṭakābhyām hālāsyāṣṭakebhyaḥ
Ablativehālāsyāṣṭakāt hālāsyāṣṭakābhyām hālāsyāṣṭakebhyaḥ
Genitivehālāsyāṣṭakasya hālāsyāṣṭakayoḥ hālāsyāṣṭakānām
Locativehālāsyāṣṭake hālāsyāṣṭakayoḥ hālāsyāṣṭakeṣu

Compound hālāsyāṣṭaka -

Adverb -hālāsyāṣṭakam -hālāsyāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria