Declension table of ?hājyakhāna

Deva

MasculineSingularDualPlural
Nominativehājyakhānaḥ hājyakhānau hājyakhānāḥ
Vocativehājyakhāna hājyakhānau hājyakhānāḥ
Accusativehājyakhānam hājyakhānau hājyakhānān
Instrumentalhājyakhānena hājyakhānābhyām hājyakhānaiḥ hājyakhānebhiḥ
Dativehājyakhānāya hājyakhānābhyām hājyakhānebhyaḥ
Ablativehājyakhānāt hājyakhānābhyām hājyakhānebhyaḥ
Genitivehājyakhānasya hājyakhānayoḥ hājyakhānānām
Locativehājyakhāne hājyakhānayoḥ hājyakhāneṣu

Compound hājyakhāna -

Adverb -hājyakhānam -hājyakhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria