Declension table of ?hāhākṛtā

Deva

FeminineSingularDualPlural
Nominativehāhākṛtā hāhākṛte hāhākṛtāḥ
Vocativehāhākṛte hāhākṛte hāhākṛtāḥ
Accusativehāhākṛtām hāhākṛte hāhākṛtāḥ
Instrumentalhāhākṛtayā hāhākṛtābhyām hāhākṛtābhiḥ
Dativehāhākṛtāyai hāhākṛtābhyām hāhākṛtābhyaḥ
Ablativehāhākṛtāyāḥ hāhākṛtābhyām hāhākṛtābhyaḥ
Genitivehāhākṛtāyāḥ hāhākṛtayoḥ hāhākṛtānām
Locativehāhākṛtāyām hāhākṛtayoḥ hāhākṛtāsu

Adverb -hāhākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria