Declension table of ?hāṭakīya

Deva

NeuterSingularDualPlural
Nominativehāṭakīyam hāṭakīye hāṭakīyāni
Vocativehāṭakīya hāṭakīye hāṭakīyāni
Accusativehāṭakīyam hāṭakīye hāṭakīyāni
Instrumentalhāṭakīyena hāṭakīyābhyām hāṭakīyaiḥ
Dativehāṭakīyāya hāṭakīyābhyām hāṭakīyebhyaḥ
Ablativehāṭakīyāt hāṭakīyābhyām hāṭakīyebhyaḥ
Genitivehāṭakīyasya hāṭakīyayoḥ hāṭakīyānām
Locativehāṭakīye hāṭakīyayoḥ hāṭakīyeṣu

Compound hāṭakīya -

Adverb -hāṭakīyam -hāṭakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria