Declension table of ?hāḍi

Deva

MasculineSingularDualPlural
Nominativehāḍiḥ hāḍī hāḍayaḥ
Vocativehāḍe hāḍī hāḍayaḥ
Accusativehāḍim hāḍī hāḍīn
Instrumentalhāḍinā hāḍibhyām hāḍibhiḥ
Dativehāḍaye hāḍibhyām hāḍibhyaḥ
Ablativehāḍeḥ hāḍibhyām hāḍibhyaḥ
Genitivehāḍeḥ hāḍyoḥ hāḍīnām
Locativehāḍau hāḍyoḥ hāḍiṣu

Compound hāḍi -

Adverb -hāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria