Declension table of ?haṭhāśleṣa

Deva

MasculineSingularDualPlural
Nominativehaṭhāśleṣaḥ haṭhāśleṣau haṭhāśleṣāḥ
Vocativehaṭhāśleṣa haṭhāśleṣau haṭhāśleṣāḥ
Accusativehaṭhāśleṣam haṭhāśleṣau haṭhāśleṣān
Instrumentalhaṭhāśleṣeṇa haṭhāśleṣābhyām haṭhāśleṣaiḥ haṭhāśleṣebhiḥ
Dativehaṭhāśleṣāya haṭhāśleṣābhyām haṭhāśleṣebhyaḥ
Ablativehaṭhāśleṣāt haṭhāśleṣābhyām haṭhāśleṣebhyaḥ
Genitivehaṭhāśleṣasya haṭhāśleṣayoḥ haṭhāśleṣāṇām
Locativehaṭhāśleṣe haṭhāśleṣayoḥ haṭhāśleṣeṣu

Compound haṭhāśleṣa -

Adverb -haṭhāśleṣam -haṭhāśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria