Declension table of ?haṭhāyāta

Deva

NeuterSingularDualPlural
Nominativehaṭhāyātam haṭhāyāte haṭhāyātāni
Vocativehaṭhāyāta haṭhāyāte haṭhāyātāni
Accusativehaṭhāyātam haṭhāyāte haṭhāyātāni
Instrumentalhaṭhāyātena haṭhāyātābhyām haṭhāyātaiḥ
Dativehaṭhāyātāya haṭhāyātābhyām haṭhāyātebhyaḥ
Ablativehaṭhāyātāt haṭhāyātābhyām haṭhāyātebhyaḥ
Genitivehaṭhāyātasya haṭhāyātayoḥ haṭhāyātānām
Locativehaṭhāyāte haṭhāyātayoḥ haṭhāyāteṣu

Compound haṭhāyāta -

Adverb -haṭhāyātam -haṭhāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria