Declension table of ?haṭhāyāta

Deva

MasculineSingularDualPlural
Nominativehaṭhāyātaḥ haṭhāyātau haṭhāyātāḥ
Vocativehaṭhāyāta haṭhāyātau haṭhāyātāḥ
Accusativehaṭhāyātam haṭhāyātau haṭhāyātān
Instrumentalhaṭhāyātena haṭhāyātābhyām haṭhāyātaiḥ haṭhāyātebhiḥ
Dativehaṭhāyātāya haṭhāyātābhyām haṭhāyātebhyaḥ
Ablativehaṭhāyātāt haṭhāyātābhyām haṭhāyātebhyaḥ
Genitivehaṭhāyātasya haṭhāyātayoḥ haṭhāyātānām
Locativehaṭhāyāte haṭhāyātayoḥ haṭhāyāteṣu

Compound haṭhāyāta -

Adverb -haṭhāyātam -haṭhāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria