Declension table of ?haṭṭavāhinī

Deva

FeminineSingularDualPlural
Nominativehaṭṭavāhinī haṭṭavāhinyau haṭṭavāhinyaḥ
Vocativehaṭṭavāhini haṭṭavāhinyau haṭṭavāhinyaḥ
Accusativehaṭṭavāhinīm haṭṭavāhinyau haṭṭavāhinīḥ
Instrumentalhaṭṭavāhinyā haṭṭavāhinībhyām haṭṭavāhinībhiḥ
Dativehaṭṭavāhinyai haṭṭavāhinībhyām haṭṭavāhinībhyaḥ
Ablativehaṭṭavāhinyāḥ haṭṭavāhinībhyām haṭṭavāhinībhyaḥ
Genitivehaṭṭavāhinyāḥ haṭṭavāhinyoḥ haṭṭavāhinīnām
Locativehaṭṭavāhinyām haṭṭavāhinyoḥ haṭṭavāhinīṣu

Compound haṭṭavāhini - haṭṭavāhinī -

Adverb -haṭṭavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria