Declension table of ?haṭṭādhyakṣa

Deva

MasculineSingularDualPlural
Nominativehaṭṭādhyakṣaḥ haṭṭādhyakṣau haṭṭādhyakṣāḥ
Vocativehaṭṭādhyakṣa haṭṭādhyakṣau haṭṭādhyakṣāḥ
Accusativehaṭṭādhyakṣam haṭṭādhyakṣau haṭṭādhyakṣān
Instrumentalhaṭṭādhyakṣeṇa haṭṭādhyakṣābhyām haṭṭādhyakṣaiḥ haṭṭādhyakṣebhiḥ
Dativehaṭṭādhyakṣāya haṭṭādhyakṣābhyām haṭṭādhyakṣebhyaḥ
Ablativehaṭṭādhyakṣāt haṭṭādhyakṣābhyām haṭṭādhyakṣebhyaḥ
Genitivehaṭṭādhyakṣasya haṭṭādhyakṣayoḥ haṭṭādhyakṣāṇām
Locativehaṭṭādhyakṣe haṭṭādhyakṣayoḥ haṭṭādhyakṣeṣu

Compound haṭṭādhyakṣa -

Adverb -haṭṭādhyakṣam -haṭṭādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria