Declension table of ?haṇḍī

Deva

FeminineSingularDualPlural
Nominativehaṇḍī haṇḍyau haṇḍyaḥ
Vocativehaṇḍi haṇḍyau haṇḍyaḥ
Accusativehaṇḍīm haṇḍyau haṇḍīḥ
Instrumentalhaṇḍyā haṇḍībhyām haṇḍībhiḥ
Dativehaṇḍyai haṇḍībhyām haṇḍībhyaḥ
Ablativehaṇḍyāḥ haṇḍībhyām haṇḍībhyaḥ
Genitivehaṇḍyāḥ haṇḍyoḥ haṇḍīnām
Locativehaṇḍyām haṇḍyoḥ haṇḍīṣu

Compound haṇḍi - haṇḍī -

Adverb -haṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria