Declension table of ?haṃsayuvan

Deva

MasculineSingularDualPlural
Nominativehaṃsayuvā haṃsayuvānau haṃsayuvānaḥ
Vocativehaṃsayuvan haṃsayuvānau haṃsayuvānaḥ
Accusativehaṃsayuvānam haṃsayuvānau haṃsayuvnaḥ
Instrumentalhaṃsayuvnā haṃsayuvabhyām haṃsayuvabhiḥ
Dativehaṃsayuvne haṃsayuvabhyām haṃsayuvabhyaḥ
Ablativehaṃsayuvnaḥ haṃsayuvabhyām haṃsayuvabhyaḥ
Genitivehaṃsayuvnaḥ haṃsayuvnoḥ haṃsayuvnām
Locativehaṃsayuvni haṃsayuvani haṃsayuvnoḥ haṃsayuvasu

Compound haṃsayuva -

Adverb -haṃsayuvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria