Declension table of ?haṃsavāhā

Deva

FeminineSingularDualPlural
Nominativehaṃsavāhā haṃsavāhe haṃsavāhāḥ
Vocativehaṃsavāhe haṃsavāhe haṃsavāhāḥ
Accusativehaṃsavāhām haṃsavāhe haṃsavāhāḥ
Instrumentalhaṃsavāhayā haṃsavāhābhyām haṃsavāhābhiḥ
Dativehaṃsavāhāyai haṃsavāhābhyām haṃsavāhābhyaḥ
Ablativehaṃsavāhāyāḥ haṃsavāhābhyām haṃsavāhābhyaḥ
Genitivehaṃsavāhāyāḥ haṃsavāhayoḥ haṃsavāhānām
Locativehaṃsavāhāyām haṃsavāhayoḥ haṃsavāhāsu

Adverb -haṃsavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria