Declension table of ?haṃsaratha

Deva

MasculineSingularDualPlural
Nominativehaṃsarathaḥ haṃsarathau haṃsarathāḥ
Vocativehaṃsaratha haṃsarathau haṃsarathāḥ
Accusativehaṃsaratham haṃsarathau haṃsarathān
Instrumentalhaṃsarathena haṃsarathābhyām haṃsarathaiḥ haṃsarathebhiḥ
Dativehaṃsarathāya haṃsarathābhyām haṃsarathebhyaḥ
Ablativehaṃsarathāt haṃsarathābhyām haṃsarathebhyaḥ
Genitivehaṃsarathasya haṃsarathayoḥ haṃsarathānām
Locativehaṃsarathe haṃsarathayoḥ haṃsaratheṣu

Compound haṃsaratha -

Adverb -haṃsaratham -haṃsarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria