Declension table of ?haṃsarāmapraśna

Deva

MasculineSingularDualPlural
Nominativehaṃsarāmapraśnaḥ haṃsarāmapraśnau haṃsarāmapraśnāḥ
Vocativehaṃsarāmapraśna haṃsarāmapraśnau haṃsarāmapraśnāḥ
Accusativehaṃsarāmapraśnam haṃsarāmapraśnau haṃsarāmapraśnān
Instrumentalhaṃsarāmapraśnena haṃsarāmapraśnābhyām haṃsarāmapraśnaiḥ haṃsarāmapraśnebhiḥ
Dativehaṃsarāmapraśnāya haṃsarāmapraśnābhyām haṃsarāmapraśnebhyaḥ
Ablativehaṃsarāmapraśnāt haṃsarāmapraśnābhyām haṃsarāmapraśnebhyaḥ
Genitivehaṃsarāmapraśnasya haṃsarāmapraśnayoḥ haṃsarāmapraśnānām
Locativehaṃsarāmapraśne haṃsarāmapraśnayoḥ haṃsarāmapraśneṣu

Compound haṃsarāmapraśna -

Adverb -haṃsarāmapraśnam -haṃsarāmapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria