Declension table of ?haṃsapadikā

Deva

FeminineSingularDualPlural
Nominativehaṃsapadikā haṃsapadike haṃsapadikāḥ
Vocativehaṃsapadike haṃsapadike haṃsapadikāḥ
Accusativehaṃsapadikām haṃsapadike haṃsapadikāḥ
Instrumentalhaṃsapadikayā haṃsapadikābhyām haṃsapadikābhiḥ
Dativehaṃsapadikāyai haṃsapadikābhyām haṃsapadikābhyaḥ
Ablativehaṃsapadikāyāḥ haṃsapadikābhyām haṃsapadikābhyaḥ
Genitivehaṃsapadikāyāḥ haṃsapadikayoḥ haṃsapadikānām
Locativehaṃsapadikāyām haṃsapadikayoḥ haṃsapadikāsu

Adverb -haṃsapadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria