Declension table of ?haṃsapada

Deva

NeuterSingularDualPlural
Nominativehaṃsapadam haṃsapade haṃsapadāni
Vocativehaṃsapada haṃsapade haṃsapadāni
Accusativehaṃsapadam haṃsapade haṃsapadāni
Instrumentalhaṃsapadena haṃsapadābhyām haṃsapadaiḥ
Dativehaṃsapadāya haṃsapadābhyām haṃsapadebhyaḥ
Ablativehaṃsapadāt haṃsapadābhyām haṃsapadebhyaḥ
Genitivehaṃsapadasya haṃsapadayoḥ haṃsapadānām
Locativehaṃsapade haṃsapadayoḥ haṃsapadeṣu

Compound haṃsapada -

Adverb -haṃsapadam -haṃsapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria