Declension table of ?haṃsapādikā

Deva

FeminineSingularDualPlural
Nominativehaṃsapādikā haṃsapādike haṃsapādikāḥ
Vocativehaṃsapādike haṃsapādike haṃsapādikāḥ
Accusativehaṃsapādikām haṃsapādike haṃsapādikāḥ
Instrumentalhaṃsapādikayā haṃsapādikābhyām haṃsapādikābhiḥ
Dativehaṃsapādikāyai haṃsapādikābhyām haṃsapādikābhyaḥ
Ablativehaṃsapādikāyāḥ haṃsapādikābhyām haṃsapādikābhyaḥ
Genitivehaṃsapādikāyāḥ haṃsapādikayoḥ haṃsapādikānām
Locativehaṃsapādikāyām haṃsapādikayoḥ haṃsapādikāsu

Adverb -haṃsapādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria