Declension table of ?haṃsamālā

Deva

FeminineSingularDualPlural
Nominativehaṃsamālā haṃsamāle haṃsamālāḥ
Vocativehaṃsamāle haṃsamāle haṃsamālāḥ
Accusativehaṃsamālām haṃsamāle haṃsamālāḥ
Instrumentalhaṃsamālayā haṃsamālābhyām haṃsamālābhiḥ
Dativehaṃsamālāyai haṃsamālābhyām haṃsamālābhyaḥ
Ablativehaṃsamālāyāḥ haṃsamālābhyām haṃsamālābhyaḥ
Genitivehaṃsamālāyāḥ haṃsamālayoḥ haṃsamālānām
Locativehaṃsamālāyām haṃsamālayoḥ haṃsamālāsu

Adverb -haṃsamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria