Declension table of ?haṃsajihva

Deva

MasculineSingularDualPlural
Nominativehaṃsajihvaḥ haṃsajihvau haṃsajihvāḥ
Vocativehaṃsajihva haṃsajihvau haṃsajihvāḥ
Accusativehaṃsajihvam haṃsajihvau haṃsajihvān
Instrumentalhaṃsajihvena haṃsajihvābhyām haṃsajihvaiḥ haṃsajihvebhiḥ
Dativehaṃsajihvāya haṃsajihvābhyām haṃsajihvebhyaḥ
Ablativehaṃsajihvāt haṃsajihvābhyām haṃsajihvebhyaḥ
Genitivehaṃsajihvasya haṃsajihvayoḥ haṃsajihvānām
Locativehaṃsajihve haṃsajihvayoḥ haṃsajihveṣu

Compound haṃsajihva -

Adverb -haṃsajihvam -haṃsajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria