Declension table of ?haṃsagamanā

Deva

FeminineSingularDualPlural
Nominativehaṃsagamanā haṃsagamane haṃsagamanāḥ
Vocativehaṃsagamane haṃsagamane haṃsagamanāḥ
Accusativehaṃsagamanām haṃsagamane haṃsagamanāḥ
Instrumentalhaṃsagamanayā haṃsagamanābhyām haṃsagamanābhiḥ
Dativehaṃsagamanāyai haṃsagamanābhyām haṃsagamanābhyaḥ
Ablativehaṃsagamanāyāḥ haṃsagamanābhyām haṃsagamanābhyaḥ
Genitivehaṃsagamanāyāḥ haṃsagamanayoḥ haṃsagamanānām
Locativehaṃsagamanāyām haṃsagamanayoḥ haṃsagamanāsu

Adverb -haṃsagamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria