Declension table of ?haṃsagadgadā

Deva

FeminineSingularDualPlural
Nominativehaṃsagadgadā haṃsagadgade haṃsagadgadāḥ
Vocativehaṃsagadgade haṃsagadgade haṃsagadgadāḥ
Accusativehaṃsagadgadām haṃsagadgade haṃsagadgadāḥ
Instrumentalhaṃsagadgadayā haṃsagadgadābhyām haṃsagadgadābhiḥ
Dativehaṃsagadgadāyai haṃsagadgadābhyām haṃsagadgadābhyaḥ
Ablativehaṃsagadgadāyāḥ haṃsagadgadābhyām haṃsagadgadābhyaḥ
Genitivehaṃsagadgadāyāḥ haṃsagadgadayoḥ haṃsagadgadānām
Locativehaṃsagadgadāyām haṃsagadgadayoḥ haṃsagadgadāsu

Adverb -haṃsagadgadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria