Declension table of ?haṃsadāhana

Deva

NeuterSingularDualPlural
Nominativehaṃsadāhanam haṃsadāhane haṃsadāhanāni
Vocativehaṃsadāhana haṃsadāhane haṃsadāhanāni
Accusativehaṃsadāhanam haṃsadāhane haṃsadāhanāni
Instrumentalhaṃsadāhanena haṃsadāhanābhyām haṃsadāhanaiḥ
Dativehaṃsadāhanāya haṃsadāhanābhyām haṃsadāhanebhyaḥ
Ablativehaṃsadāhanāt haṃsadāhanābhyām haṃsadāhanebhyaḥ
Genitivehaṃsadāhanasya haṃsadāhanayoḥ haṃsadāhanānām
Locativehaṃsadāhane haṃsadāhanayoḥ haṃsadāhaneṣu

Compound haṃsadāhana -

Adverb -haṃsadāhanam -haṃsadāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria