Declension table of ?haṃsacchattra

Deva

NeuterSingularDualPlural
Nominativehaṃsacchattram haṃsacchattre haṃsacchattrāṇi
Vocativehaṃsacchattra haṃsacchattre haṃsacchattrāṇi
Accusativehaṃsacchattram haṃsacchattre haṃsacchattrāṇi
Instrumentalhaṃsacchattreṇa haṃsacchattrābhyām haṃsacchattraiḥ
Dativehaṃsacchattrāya haṃsacchattrābhyām haṃsacchattrebhyaḥ
Ablativehaṃsacchattrāt haṃsacchattrābhyām haṃsacchattrebhyaḥ
Genitivehaṃsacchattrasya haṃsacchattrayoḥ haṃsacchattrāṇām
Locativehaṃsacchattre haṃsacchattrayoḥ haṃsacchattreṣu

Compound haṃsacchattra -

Adverb -haṃsacchattram -haṃsacchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria