Declension table of ?haṃsākāra

Deva

MasculineSingularDualPlural
Nominativehaṃsākāraḥ haṃsākārau haṃsākārāḥ
Vocativehaṃsākāra haṃsākārau haṃsākārāḥ
Accusativehaṃsākāram haṃsākārau haṃsākārān
Instrumentalhaṃsākāreṇa haṃsākārābhyām haṃsākāraiḥ haṃsākārebhiḥ
Dativehaṃsākārāya haṃsākārābhyām haṃsākārebhyaḥ
Ablativehaṃsākārāt haṃsākārābhyām haṃsākārebhyaḥ
Genitivehaṃsākārasya haṃsākārayoḥ haṃsākārāṇām
Locativehaṃsākāre haṃsākārayoḥ haṃsākāreṣu

Compound haṃsākāra -

Adverb -haṃsākāram -haṃsākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria