Declension table of ?haṃsāṃśu

Deva

NeuterSingularDualPlural
Nominativehaṃsāṃśu haṃsāṃśunī haṃsāṃśūni
Vocativehaṃsāṃśu haṃsāṃśunī haṃsāṃśūni
Accusativehaṃsāṃśu haṃsāṃśunī haṃsāṃśūni
Instrumentalhaṃsāṃśunā haṃsāṃśubhyām haṃsāṃśubhiḥ
Dativehaṃsāṃśune haṃsāṃśubhyām haṃsāṃśubhyaḥ
Ablativehaṃsāṃśunaḥ haṃsāṃśubhyām haṃsāṃśubhyaḥ
Genitivehaṃsāṃśunaḥ haṃsāṃśunoḥ haṃsāṃśūnām
Locativehaṃsāṃśuni haṃsāṃśunoḥ haṃsāṃśuṣu

Compound haṃsāṃśu -

Adverb -haṃsāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria