Declension table of ?haḍḍika

Deva

MasculineSingularDualPlural
Nominativehaḍḍikaḥ haḍḍikau haḍḍikāḥ
Vocativehaḍḍika haḍḍikau haḍḍikāḥ
Accusativehaḍḍikam haḍḍikau haḍḍikān
Instrumentalhaḍḍikena haḍḍikābhyām haḍḍikaiḥ haḍḍikebhiḥ
Dativehaḍḍikāya haḍḍikābhyām haḍḍikebhyaḥ
Ablativehaḍḍikāt haḍḍikābhyām haḍḍikebhyaḥ
Genitivehaḍḍikasya haḍḍikayoḥ haḍḍikānām
Locativehaḍḍike haḍḍikayoḥ haḍḍikeṣu

Compound haḍḍika -

Adverb -haḍḍikam -haḍḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria