Declension table of ?haḍḍaka

Deva

MasculineSingularDualPlural
Nominativehaḍḍakaḥ haḍḍakau haḍḍakāḥ
Vocativehaḍḍaka haḍḍakau haḍḍakāḥ
Accusativehaḍḍakam haḍḍakau haḍḍakān
Instrumentalhaḍḍakena haḍḍakābhyām haḍḍakaiḥ haḍḍakebhiḥ
Dativehaḍḍakāya haḍḍakābhyām haḍḍakebhyaḥ
Ablativehaḍḍakāt haḍḍakābhyām haḍḍakebhyaḥ
Genitivehaḍḍakasya haḍḍakayoḥ haḍḍakānām
Locativehaḍḍake haḍḍakayoḥ haḍḍakeṣu

Compound haḍḍaka -

Adverb -haḍḍakam -haḍḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria