Declension table of ?haḍḍacandra

Deva

MasculineSingularDualPlural
Nominativehaḍḍacandraḥ haḍḍacandrau haḍḍacandrāḥ
Vocativehaḍḍacandra haḍḍacandrau haḍḍacandrāḥ
Accusativehaḍḍacandram haḍḍacandrau haḍḍacandrān
Instrumentalhaḍḍacandreṇa haḍḍacandrābhyām haḍḍacandraiḥ haḍḍacandrebhiḥ
Dativehaḍḍacandrāya haḍḍacandrābhyām haḍḍacandrebhyaḥ
Ablativehaḍḍacandrāt haḍḍacandrābhyām haḍḍacandrebhyaḥ
Genitivehaḍḍacandrasya haḍḍacandrayoḥ haḍḍacandrāṇām
Locativehaḍḍacandre haḍḍacandrayoḥ haḍḍacandreṣu

Compound haḍḍacandra -

Adverb -haḍḍacandram -haḍḍacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria