Declension table of ?hṛtpratiṣṭha

Deva

MasculineSingularDualPlural
Nominativehṛtpratiṣṭhaḥ hṛtpratiṣṭhau hṛtpratiṣṭhāḥ
Vocativehṛtpratiṣṭha hṛtpratiṣṭhau hṛtpratiṣṭhāḥ
Accusativehṛtpratiṣṭham hṛtpratiṣṭhau hṛtpratiṣṭhān
Instrumentalhṛtpratiṣṭhena hṛtpratiṣṭhābhyām hṛtpratiṣṭhaiḥ hṛtpratiṣṭhebhiḥ
Dativehṛtpratiṣṭhāya hṛtpratiṣṭhābhyām hṛtpratiṣṭhebhyaḥ
Ablativehṛtpratiṣṭhāt hṛtpratiṣṭhābhyām hṛtpratiṣṭhebhyaḥ
Genitivehṛtpratiṣṭhasya hṛtpratiṣṭhayoḥ hṛtpratiṣṭhānām
Locativehṛtpratiṣṭhe hṛtpratiṣṭhayoḥ hṛtpratiṣṭheṣu

Compound hṛtpratiṣṭha -

Adverb -hṛtpratiṣṭham -hṛtpratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria