Declension table of ?hṛtaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativehṛtaśiṣṭaḥ hṛtaśiṣṭau hṛtaśiṣṭāḥ
Vocativehṛtaśiṣṭa hṛtaśiṣṭau hṛtaśiṣṭāḥ
Accusativehṛtaśiṣṭam hṛtaśiṣṭau hṛtaśiṣṭān
Instrumentalhṛtaśiṣṭena hṛtaśiṣṭābhyām hṛtaśiṣṭaiḥ hṛtaśiṣṭebhiḥ
Dativehṛtaśiṣṭāya hṛtaśiṣṭābhyām hṛtaśiṣṭebhyaḥ
Ablativehṛtaśiṣṭāt hṛtaśiṣṭābhyām hṛtaśiṣṭebhyaḥ
Genitivehṛtaśiṣṭasya hṛtaśiṣṭayoḥ hṛtaśiṣṭānām
Locativehṛtaśiṣṭe hṛtaśiṣṭayoḥ hṛtaśiṣṭeṣu

Compound hṛtaśiṣṭa -

Adverb -hṛtaśiṣṭam -hṛtaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria