Declension table of ?hṛtaprasāda

Deva

MasculineSingularDualPlural
Nominativehṛtaprasādaḥ hṛtaprasādau hṛtaprasādāḥ
Vocativehṛtaprasāda hṛtaprasādau hṛtaprasādāḥ
Accusativehṛtaprasādam hṛtaprasādau hṛtaprasādān
Instrumentalhṛtaprasādena hṛtaprasādābhyām hṛtaprasādaiḥ hṛtaprasādebhiḥ
Dativehṛtaprasādāya hṛtaprasādābhyām hṛtaprasādebhyaḥ
Ablativehṛtaprasādāt hṛtaprasādābhyām hṛtaprasādebhyaḥ
Genitivehṛtaprasādasya hṛtaprasādayoḥ hṛtaprasādānām
Locativehṛtaprasāde hṛtaprasādayoḥ hṛtaprasādeṣu

Compound hṛtaprasāda -

Adverb -hṛtaprasādam -hṛtaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria