Declension table of ?hṛtadhanā

Deva

FeminineSingularDualPlural
Nominativehṛtadhanā hṛtadhane hṛtadhanāḥ
Vocativehṛtadhane hṛtadhane hṛtadhanāḥ
Accusativehṛtadhanām hṛtadhane hṛtadhanāḥ
Instrumentalhṛtadhanayā hṛtadhanābhyām hṛtadhanābhiḥ
Dativehṛtadhanāyai hṛtadhanābhyām hṛtadhanābhyaḥ
Ablativehṛtadhanāyāḥ hṛtadhanābhyām hṛtadhanābhyaḥ
Genitivehṛtadhanāyāḥ hṛtadhanayoḥ hṛtadhanānām
Locativehṛtadhanāyām hṛtadhanayoḥ hṛtadhanāsu

Adverb -hṛtadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria