Declension table of ?hṛddyotana

Deva

MasculineSingularDualPlural
Nominativehṛddyotanaḥ hṛddyotanau hṛddyotanāḥ
Vocativehṛddyotana hṛddyotanau hṛddyotanāḥ
Accusativehṛddyotanam hṛddyotanau hṛddyotanān
Instrumentalhṛddyotanena hṛddyotanābhyām hṛddyotanaiḥ hṛddyotanebhiḥ
Dativehṛddyotanāya hṛddyotanābhyām hṛddyotanebhyaḥ
Ablativehṛddyotanāt hṛddyotanābhyām hṛddyotanebhyaḥ
Genitivehṛddyotanasya hṛddyotanayoḥ hṛddyotanānām
Locativehṛddyotane hṛddyotanayoḥ hṛddyotaneṣu

Compound hṛddyotana -

Adverb -hṛddyotanam -hṛddyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria