Declension table of ?hṛddhitā

Deva

FeminineSingularDualPlural
Nominativehṛddhitā hṛddhite hṛddhitāḥ
Vocativehṛddhite hṛddhite hṛddhitāḥ
Accusativehṛddhitām hṛddhite hṛddhitāḥ
Instrumentalhṛddhitayā hṛddhitābhyām hṛddhitābhiḥ
Dativehṛddhitāyai hṛddhitābhyām hṛddhitābhyaḥ
Ablativehṛddhitāyāḥ hṛddhitābhyām hṛddhitābhyaḥ
Genitivehṛddhitāyāḥ hṛddhitayoḥ hṛddhitānām
Locativehṛddhitāyām hṛddhitayoḥ hṛddhitāsu

Adverb -hṛddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria