Declension table of ?hṛddhita

Deva

MasculineSingularDualPlural
Nominativehṛddhitaḥ hṛddhitau hṛddhitāḥ
Vocativehṛddhita hṛddhitau hṛddhitāḥ
Accusativehṛddhitam hṛddhitau hṛddhitān
Instrumentalhṛddhitena hṛddhitābhyām hṛddhitaiḥ hṛddhitebhiḥ
Dativehṛddhitāya hṛddhitābhyām hṛddhitebhyaḥ
Ablativehṛddhitāt hṛddhitābhyām hṛddhitebhyaḥ
Genitivehṛddhitasya hṛddhitayoḥ hṛddhitānām
Locativehṛddhite hṛddhitayoḥ hṛddhiteṣu

Compound hṛddhita -

Adverb -hṛddhitam -hṛddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria