Declension table of ?hṛdayaśūlānta

Deva

MasculineSingularDualPlural
Nominativehṛdayaśūlāntaḥ hṛdayaśūlāntau hṛdayaśūlāntāḥ
Vocativehṛdayaśūlānta hṛdayaśūlāntau hṛdayaśūlāntāḥ
Accusativehṛdayaśūlāntam hṛdayaśūlāntau hṛdayaśūlāntān
Instrumentalhṛdayaśūlāntena hṛdayaśūlāntābhyām hṛdayaśūlāntaiḥ hṛdayaśūlāntebhiḥ
Dativehṛdayaśūlāntāya hṛdayaśūlāntābhyām hṛdayaśūlāntebhyaḥ
Ablativehṛdayaśūlāntāt hṛdayaśūlāntābhyām hṛdayaśūlāntebhyaḥ
Genitivehṛdayaśūlāntasya hṛdayaśūlāntayoḥ hṛdayaśūlāntānām
Locativehṛdayaśūlānte hṛdayaśūlāntayoḥ hṛdayaśūlānteṣu

Compound hṛdayaśūlānta -

Adverb -hṛdayaśūlāntam -hṛdayaśūlāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria