Declension table of ?hṛdayaśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativehṛdayaśoṣaṇaḥ hṛdayaśoṣaṇau hṛdayaśoṣaṇāḥ
Vocativehṛdayaśoṣaṇa hṛdayaśoṣaṇau hṛdayaśoṣaṇāḥ
Accusativehṛdayaśoṣaṇam hṛdayaśoṣaṇau hṛdayaśoṣaṇān
Instrumentalhṛdayaśoṣaṇena hṛdayaśoṣaṇābhyām hṛdayaśoṣaṇaiḥ hṛdayaśoṣaṇebhiḥ
Dativehṛdayaśoṣaṇāya hṛdayaśoṣaṇābhyām hṛdayaśoṣaṇebhyaḥ
Ablativehṛdayaśoṣaṇāt hṛdayaśoṣaṇābhyām hṛdayaśoṣaṇebhyaḥ
Genitivehṛdayaśoṣaṇasya hṛdayaśoṣaṇayoḥ hṛdayaśoṣaṇānām
Locativehṛdayaśoṣaṇe hṛdayaśoṣaṇayoḥ hṛdayaśoṣaṇeṣu

Compound hṛdayaśoṣaṇa -

Adverb -hṛdayaśoṣaṇam -hṛdayaśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria