Declension table of ?hṛdayasammita

Deva

NeuterSingularDualPlural
Nominativehṛdayasammitam hṛdayasammite hṛdayasammitāni
Vocativehṛdayasammita hṛdayasammite hṛdayasammitāni
Accusativehṛdayasammitam hṛdayasammite hṛdayasammitāni
Instrumentalhṛdayasammitena hṛdayasammitābhyām hṛdayasammitaiḥ
Dativehṛdayasammitāya hṛdayasammitābhyām hṛdayasammitebhyaḥ
Ablativehṛdayasammitāt hṛdayasammitābhyām hṛdayasammitebhyaḥ
Genitivehṛdayasammitasya hṛdayasammitayoḥ hṛdayasammitānām
Locativehṛdayasammite hṛdayasammitayoḥ hṛdayasammiteṣu

Compound hṛdayasammita -

Adverb -hṛdayasammitam -hṛdayasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria