Declension table of ?hṛdayasāhi

Deva

MasculineSingularDualPlural
Nominativehṛdayasāhiḥ hṛdayasāhī hṛdayasāhayaḥ
Vocativehṛdayasāhe hṛdayasāhī hṛdayasāhayaḥ
Accusativehṛdayasāhim hṛdayasāhī hṛdayasāhīn
Instrumentalhṛdayasāhinā hṛdayasāhibhyām hṛdayasāhibhiḥ
Dativehṛdayasāhaye hṛdayasāhibhyām hṛdayasāhibhyaḥ
Ablativehṛdayasāheḥ hṛdayasāhibhyām hṛdayasāhibhyaḥ
Genitivehṛdayasāheḥ hṛdayasāhyoḥ hṛdayasāhīnām
Locativehṛdayasāhau hṛdayasāhyoḥ hṛdayasāhiṣu

Compound hṛdayasāhi -

Adverb -hṛdayasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria