Declension table of ?hṛdayasannihitā

Deva

FeminineSingularDualPlural
Nominativehṛdayasannihitā hṛdayasannihite hṛdayasannihitāḥ
Vocativehṛdayasannihite hṛdayasannihite hṛdayasannihitāḥ
Accusativehṛdayasannihitām hṛdayasannihite hṛdayasannihitāḥ
Instrumentalhṛdayasannihitayā hṛdayasannihitābhyām hṛdayasannihitābhiḥ
Dativehṛdayasannihitāyai hṛdayasannihitābhyām hṛdayasannihitābhyaḥ
Ablativehṛdayasannihitāyāḥ hṛdayasannihitābhyām hṛdayasannihitābhyaḥ
Genitivehṛdayasannihitāyāḥ hṛdayasannihitayoḥ hṛdayasannihitānām
Locativehṛdayasannihitāyām hṛdayasannihitayoḥ hṛdayasannihitāsu

Adverb -hṛdayasannihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria