Declension table of ?hṛdayaroga

Deva

MasculineSingularDualPlural
Nominativehṛdayarogaḥ hṛdayarogau hṛdayarogāḥ
Vocativehṛdayaroga hṛdayarogau hṛdayarogāḥ
Accusativehṛdayarogam hṛdayarogau hṛdayarogān
Instrumentalhṛdayarogeṇa hṛdayarogābhyām hṛdayarogaiḥ hṛdayarogebhiḥ
Dativehṛdayarogāya hṛdayarogābhyām hṛdayarogebhyaḥ
Ablativehṛdayarogāt hṛdayarogābhyām hṛdayarogebhyaḥ
Genitivehṛdayarogasya hṛdayarogayoḥ hṛdayarogāṇām
Locativehṛdayaroge hṛdayarogayoḥ hṛdayarogeṣu

Compound hṛdayaroga -

Adverb -hṛdayarogam -hṛdayarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria