Declension table of ?hṛdayapramāthin

Deva

MasculineSingularDualPlural
Nominativehṛdayapramāthī hṛdayapramāthinau hṛdayapramāthinaḥ
Vocativehṛdayapramāthin hṛdayapramāthinau hṛdayapramāthinaḥ
Accusativehṛdayapramāthinam hṛdayapramāthinau hṛdayapramāthinaḥ
Instrumentalhṛdayapramāthinā hṛdayapramāthibhyām hṛdayapramāthibhiḥ
Dativehṛdayapramāthine hṛdayapramāthibhyām hṛdayapramāthibhyaḥ
Ablativehṛdayapramāthinaḥ hṛdayapramāthibhyām hṛdayapramāthibhyaḥ
Genitivehṛdayapramāthinaḥ hṛdayapramāthinoḥ hṛdayapramāthinām
Locativehṛdayapramāthini hṛdayapramāthinoḥ hṛdayapramāthiṣu

Compound hṛdayapramāthi -

Adverb -hṛdayapramāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria