Declension table of ?hṛdayadūta

Deva

MasculineSingularDualPlural
Nominativehṛdayadūtaḥ hṛdayadūtau hṛdayadūtāḥ
Vocativehṛdayadūta hṛdayadūtau hṛdayadūtāḥ
Accusativehṛdayadūtam hṛdayadūtau hṛdayadūtān
Instrumentalhṛdayadūtena hṛdayadūtābhyām hṛdayadūtaiḥ hṛdayadūtebhiḥ
Dativehṛdayadūtāya hṛdayadūtābhyām hṛdayadūtebhyaḥ
Ablativehṛdayadūtāt hṛdayadūtābhyām hṛdayadūtebhyaḥ
Genitivehṛdayadūtasya hṛdayadūtayoḥ hṛdayadūtānām
Locativehṛdayadūte hṛdayadūtayoḥ hṛdayadūteṣu

Compound hṛdayadūta -

Adverb -hṛdayadūtam -hṛdayadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria