Declension table of ?hṛdayadatta

Deva

MasculineSingularDualPlural
Nominativehṛdayadattaḥ hṛdayadattau hṛdayadattāḥ
Vocativehṛdayadatta hṛdayadattau hṛdayadattāḥ
Accusativehṛdayadattam hṛdayadattau hṛdayadattān
Instrumentalhṛdayadattena hṛdayadattābhyām hṛdayadattaiḥ hṛdayadattebhiḥ
Dativehṛdayadattāya hṛdayadattābhyām hṛdayadattebhyaḥ
Ablativehṛdayadattāt hṛdayadattābhyām hṛdayadattebhyaḥ
Genitivehṛdayadattasya hṛdayadattayoḥ hṛdayadattānām
Locativehṛdayadatte hṛdayadattayoḥ hṛdayadatteṣu

Compound hṛdayadatta -

Adverb -hṛdayadattam -hṛdayadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria