Declension table of ?hṛdayabandhana

Deva

MasculineSingularDualPlural
Nominativehṛdayabandhanaḥ hṛdayabandhanau hṛdayabandhanāḥ
Vocativehṛdayabandhana hṛdayabandhanau hṛdayabandhanāḥ
Accusativehṛdayabandhanam hṛdayabandhanau hṛdayabandhanān
Instrumentalhṛdayabandhanena hṛdayabandhanābhyām hṛdayabandhanaiḥ hṛdayabandhanebhiḥ
Dativehṛdayabandhanāya hṛdayabandhanābhyām hṛdayabandhanebhyaḥ
Ablativehṛdayabandhanāt hṛdayabandhanābhyām hṛdayabandhanebhyaḥ
Genitivehṛdayabandhanasya hṛdayabandhanayoḥ hṛdayabandhanānām
Locativehṛdayabandhane hṛdayabandhanayoḥ hṛdayabandhaneṣu

Compound hṛdayabandhana -

Adverb -hṛdayabandhanam -hṛdayabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria