Declension table of ?hṛdayāvagāḍhā

Deva

FeminineSingularDualPlural
Nominativehṛdayāvagāḍhā hṛdayāvagāḍhe hṛdayāvagāḍhāḥ
Vocativehṛdayāvagāḍhe hṛdayāvagāḍhe hṛdayāvagāḍhāḥ
Accusativehṛdayāvagāḍhām hṛdayāvagāḍhe hṛdayāvagāḍhāḥ
Instrumentalhṛdayāvagāḍhayā hṛdayāvagāḍhābhyām hṛdayāvagāḍhābhiḥ
Dativehṛdayāvagāḍhāyai hṛdayāvagāḍhābhyām hṛdayāvagāḍhābhyaḥ
Ablativehṛdayāvagāḍhāyāḥ hṛdayāvagāḍhābhyām hṛdayāvagāḍhābhyaḥ
Genitivehṛdayāvagāḍhāyāḥ hṛdayāvagāḍhayoḥ hṛdayāvagāḍhānām
Locativehṛdayāvagāḍhāyām hṛdayāvagāḍhayoḥ hṛdayāvagāḍhāsu

Adverb -hṛdayāvagāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria