Declension table of ?hṛdayātman

Deva

MasculineSingularDualPlural
Nominativehṛdayātmā hṛdayātmānau hṛdayātmānaḥ
Vocativehṛdayātman hṛdayātmānau hṛdayātmānaḥ
Accusativehṛdayātmānam hṛdayātmānau hṛdayātmanaḥ
Instrumentalhṛdayātmanā hṛdayātmabhyām hṛdayātmabhiḥ
Dativehṛdayātmane hṛdayātmabhyām hṛdayātmabhyaḥ
Ablativehṛdayātmanaḥ hṛdayātmabhyām hṛdayātmabhyaḥ
Genitivehṛdayātmanaḥ hṛdayātmanoḥ hṛdayātmanām
Locativehṛdayātmani hṛdayātmanoḥ hṛdayātmasu

Compound hṛdayātma -

Adverb -hṛdayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria