Declension table of ?hṛdayākāśa

Deva

MasculineSingularDualPlural
Nominativehṛdayākāśaḥ hṛdayākāśau hṛdayākāśāḥ
Vocativehṛdayākāśa hṛdayākāśau hṛdayākāśāḥ
Accusativehṛdayākāśam hṛdayākāśau hṛdayākāśān
Instrumentalhṛdayākāśena hṛdayākāśābhyām hṛdayākāśaiḥ hṛdayākāśebhiḥ
Dativehṛdayākāśāya hṛdayākāśābhyām hṛdayākāśebhyaḥ
Ablativehṛdayākāśāt hṛdayākāśābhyām hṛdayākāśebhyaḥ
Genitivehṛdayākāśasya hṛdayākāśayoḥ hṛdayākāśānām
Locativehṛdayākāśe hṛdayākāśayoḥ hṛdayākāśeṣu

Compound hṛdayākāśa -

Adverb -hṛdayākāśam -hṛdayākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria